SHANTI PARV MAHABHARAT BOOK 12 CHAPTER 200

Mahabharat Book 12 Chapter 200 : English

1. pitamaha mahaprajña pundarikaksam acyutam kartaram akrtam visnum bhutanam prabhavapyayam

2. narayanam hriikesam govindam aparajitam tattvena bharatasrestha srotum icchami kesavam

3. [bhi] sruto 'yam artho ramasya jamadagnyasya jalpatah naradasya ca devarseh krsnadvaipayanasya ca

4. asito devalas tata valmikis ca mahatapah markandeyas ca govinde kathayaty adbhuta? mahat

5. kesavo bharatasrestha bhagavan isvarah prabhuh purusah sarvam ity eva sruyate bahudha vibhuh

6. kim tu yani vidur loke brahmanah sarngadhanvanah mahatmyani mahabaho srnu tani yudhisthira

7. yani cahur manusyendra ye puranavido janah asesena hi govinde kirtayisyami tany aham

8. mahabhutani bhutatma mahatma purusottamah vayur jyotis tatha capah kham gam caivanvakalpayat

9. sa drstva prthivim caiva sarvabhutesvarah prabhuh apsv eva sayanam cakre mahatma purusottamah

10. sarvatejomayas tasmiñ sayanah sayane subhe so 'grajam sarvabhutanam sakkarsanam acintayat

11. asrayam sarvabhutanam manaseti visusruma sa dharayati bhutatma ubhe bhutabhavisyati

12. tatas tasmin mahabaho pradurbhute mahatmani bhaskarapratimam divyam nabhyam padmam ajayata

13. sa tatra bhagavan devah puskare bhasayan disah brahma samabhavat tata sarbva bhutapitamahah

14. tasminn api mahabaho pradurbhute mahatmani tamasah purvajo jajñe madhur nama mahasurah

15. tam ugram ugrakarmanam ugram buddhim samasthitam brahmanopacitim kurvañ jaghana purusottamah

16. tasya tata vadhat sarve devadanava manavah madhusudanam ity ahur vrsabham sarvasatvatam

17. brahma tu sasrje putran manasan daksa saptaman maricim atryangirasau pulastyam pulaham kratum

18. maricih kasyapam tata putram casrjad agrajam manasam janayam asa taijasam brahmasattamam

19. angusthad asrjad brahma maricer api purvajam so 'bhavad bharatasrestha dakso nama prajapatih

20. tasya purvam ajayanta dasa tisras ca bharata prajapater duhitaras tasa? jyesthabhavad ditih

21. sarvadharmavisesajñah punyakirtir mahayasah maricah kasyapas tata sarvasam abhavat patih

22. utpadya tu mahabhagas tasam avaraja dasa dadau dharmaya dharmajño daksa eva prajapatih

23. dharmasya vasavah putra rudras camitatejasah visvedevas ca sadhyas ca marutvantas ca bharata

24. aparas tu yaviyasyas tabhyo 'nyah sapta vimsatih somas tasam mahabhagah sarvasam abhavat patih

25. itaras tu vyajayanta gandharvams turagan dvijan gas ca kimpurusan matsyan audbhidams ca vanaspatin

26. adityan aditir jajñe deva sresthan mahabalan tesam visnur vamano 'bhud govindas cabhavat prabhuh

27. tasya vikramanad eva devanam srir vyavardhata danavas ca parabhuta daiteyi casuri praja

28. vipracitti pradhanamsc ca danavan asrjad danuh ditis tu sarvan asuran mahasattvan vyajayata

29. ahoratram ca kalam ca yathartu madhusudanah purvahnam caparahnam ca sarvam evanvakalpayat

30. buddyapah so 'srjan meghams tatha sthavarajangaman prthivim so 'srjad visvam sahitam bhuri tejasa

31. tatah krsno mahabahuh punar eva yudhisthira brahmananam satam srestham mukhad asrjata prabhuh

32. bahubhyam ksatriya satam vaisyanam urutah satam padbhyam sudra satam caiva kesavo bharatarsabha

33. sa evam caturo varnan samutpadya mahayasah adhyaksam sarvabhutanam dhataram akarot prabhuh

34. yavad yavad abhuc chraddha deham dharayitum nrnam tavat tavad ajivams te nasid yama krtam bhayam

35. na caisam maithuno dharmo babhuva bharatarsabha samkalpad eva caitesam apatyam udapadyata

36. tatra tretayuge kale samkalpaj jayate praja na hy abhun maithuno dharmas tesam api janadhipa

37. dvapare maithuno dharmah prajanam abhavan nrpa tatha kaliyuge rajan dvamdvam apedire janah

38. esa bhutapatis tata svadhyaksas ca prakirtitah niradhyaksams tu kauteya kirtayisyami tan api

39. daksinapatha janmanah sarve talavarandhrikah utsah pulindah sabaras cucupa mandapaih saha

40. uttara pathajanmanah kirtayisyami tan api yauna kambojagandharah kirata barbaraih saha

41. ete papakrtas tata caranti prthivim imam svakakabalagrdhranam sadharmano naradhipa

42. naite krtayuge tata caranti prthivim imam treta prabhrti vartante te jana bharatarsabha

43. tatas tasmin mahaghore samdhyakale yugantake rajanah samasajjanta samasadyetaretaram

44. evam esa kurusrestha pradurbhavo mahatmanah devadevarsir acasta naradah sarvalokadrs

45. narado 'py atha krsnasya param mene naradhipa sasvatatvam mahabaho yathava bharatarsabha

46. evam esa mahabahuh kesavah satyavikramah acintyah pundarikakso naisa kevalamanusah

 

Source :

 

https://www.jatland.com/
home/Shanti_Parva_Mahabharata
_Book_XII_Chapter_200